Posts

Showing posts from May, 2022

Let's learn the Classical language Sanskrit

Image
Deep into the Sanskrit Grammar प्रथमपुरुष एकवचनम् (Pradhamapurusha ekavachanam) of some Subjects सः = he सा = she रामः = Rama सीता = Seetha प्रथमपुरुष एकवचनम् (Pradhamapurusha ekavachanam) of some verbs पठति = study लिखति= write पश्यति =see वदति =tell करोति =do हसति =laugh ददाति = give श्रुणोति = hear पतति = fall पिबति = drink  खादति = eat रोदिति = cry जयति = win पराजयति = fail उपविशति =sit उत्तिष्ठति = stand शयति = sleep धावति = run कुर्दति = jump खेलति = play गायति = sing क्रीडति = play नयति = lead आमन्त्रयति = invite भवति = happen पकति = cook मिलति = meet/ get पूजयति = worship कृषति =  farm रोदिति = cry परिहसति = tease गच्छति = go आगच्छति = come यच्छति = receive वर्षति = rain Sentences in Pradhamapurusha ekavachanam We are creating shortest sentence in Sanskrit by combining subjects and verbs in Pradhamapurusha ekavachana.. सः पठति = he studies सा पठति = she studies रामः पठति = Rama studies  सीता पठति = Seetha studies सः लिखति = he writes सा लिखति =she writes रामः लिखति = Raama writ

The Mother of all languages

Image
Sanskrit : The Mother of all languages Certain evidences O rigin of English words from Sanskrit भ्राता (  brathaa) = Brother माता ( Maathaa) = Mother पिता (pithaa) = Father Origin of  Hindi Words from Sanskrit   जलं (jalam) = जल दिनं (dinam)= दिन फलं ( phalam)=  फल पत्र:( patraha)= पत्ता रणं (ranam) = रण पादं( paadam)= पांव Origin of Malayalam Words from Sanskrit नारिकेलं (naarikelam)= നാളികേരം मुखं( mukham) = മുഖം हस्तः (hasthaha)= ഹസ്തം रिपुः ( ripuhu) =   രിപു मार्गः (maargaha)=  മാർഗം दर्पणः (dharpanaha) = ദർപ്പണം पिता (pithaa) = പിതാവ് माता (maatha)= മാതാവ് भ्राता ( braatha) = ഭ്രാതാവ് सोदरः (sodaraha) = സഹോദരൻ मातुलः (maathulaha) = മാതുലൻ मानसं (maanasam) = മനസ്സ് गृहं (gruham) = ഗൃഹം धनं (dhanam) = ധനം Malayalam is the mothertongue of Keralaites. Thunjathu Raamaanujan Ezhuthachan is widely regarded as the father of Malayalam language. He had created this language by mixing Sanskrit with  Tamil and a folkal language.  Both Sanskrit and Hindi shares the common script of Devanaagir

Let's learn the Classical language Sanskrit

Image
Basic Grammar of Sanskrit There are three main vachanaas in Sanskrit They are, एकवचनम् ( Singular) द्विवचनम् ( Indicating two things/ persons/  places) बहुवचनम् (Plural) द्विवचनम्  which indicates two things or persons or places is the major speciality of this classical language. There are three purushaas ( Subjects) in Sanskrit They are, प्रथमपुरुषः (Pradhamapurushaha) मध्यमपुरुषः ( Madhyamapurushaha) उत्तमपुरुषः ( Uthamapurushaha) There are nine forms for subjects and verbs in Sanskrit. They are, 1) प्रथमपुरुष एकवचनम् 2) प्रथमपुरुष द्विवचनम् 3) प्रथमपुरुष बहुवचनम् 4)  मध्यमपुरुष एकवचनम् 5)  मध्यमपुरुष द्विवचनम् 6)  मध्यमपुरुष बहुवचनम् 7)  उत्तमपुरुष एकवचनम्  8) उत्तमपुरुष द्विवचनम्  9) उत्तमपुरुष बहुवचनम् Nowdays Sanskrit is constrained to the four walls of classicality.... This blog aims to propagate this classical language which bears the essence of eastern culture all around the world... We can continue with the beginner grammar of Sanskrit in coming days...