Let's learn the Classical language Sanskrit

Deep into the Sanskrit Grammar



प्रथमपुरुष एकवचनम् (Pradhamapurusha ekavachanam) of some Subjects

सः = he

सा= she

रामः = Rama

सीता = Seetha


प्रथमपुरुष एकवचनम् (Pradhamapurusha ekavachanam) of some verbs

पठति = study

लिखति= write

पश्यति =see

वदति =tell

करोति =do

हसति =laugh

ददाति = give

श्रुणोति = hear

पतति = fall

पिबति = drink 

खादति = eat

रोदिति = cry

जयति = win

पराजयति = fail

उपविशति =sit

उत्तिष्ठति = stand

शयति = sleep

धावति = run

कुर्दति = jump

खेलति = play

गायति = sing

क्रीडति = play

नयति = lead

आमन्त्रयति = invite

भवति = happen

पकति = cook

मिलति = meet/ get

पूजयति = worship

कृषति =  farm

रोदिति = cry

परिहसति = tease

गच्छति = go

आगच्छति = come

यच्छति = receive

वर्षति = rain


Sentences in Pradhamapurusha ekavachanam


We are creating shortest sentence in Sanskrit by combining subjects and verbs in Pradhamapurusha ekavachana..

सः पठति = he studies

सा पठति = she studies

रामः पठति = Rama studies 

सीता पठति = Seetha studies


सः लिखति = he writes

सा लिखति =she writes

रामः लिखति = Raama writes

सीता लिखति = Seetha writes


सः पश्यति = he looks

सा पश्यति = she looks

रामः पश्यति = Raama looks

सीता पश्यति = Seetha looks


सः वदति = he tells 

सा वदति = she tells

रामः वदति = Rama tells

सीता वदति =  Seetha tells

Pronounciation

सः ( Saha)

सा ( saa)

रामः (raamaha)

सीता ‌( Seetha)

पठति ( padathi)

लिखति (likhathi)

पश्यति ( pasyathi)

वदति ( vadathi)


The symbol  : is prononunced as 'ha' or 'hi' in Sanskrit.


Sanskrit is one of the languages scheduled in the eighth schedule of Indian Constitution.





















Comments

Popular posts from this blog

Let's learn the Classical language Sanskrit

The Mother of all languages